Original

प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् ।अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥ १८ ॥

Segmented

प्रह्रादः पूर्वजः तेषाम् संह्रादः तद्-अनन्तरम् अनुह्रादः तृतीयः ऽभूत् तस्मात् च शिबि-बाष्कलौ

Analysis

Word Lemma Parse
प्रह्रादः प्रह्राद pos=n,g=m,c=1,n=s
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
संह्रादः संह्राद pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
अनुह्रादः अनुह्राद pos=n,g=m,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
शिबि शिबि pos=n,comp=y
बाष्कलौ बाष्कल pos=n,g=m,c=1,n=d