Original

एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः ।नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥ १७ ॥

Segmented

एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः नाम्ना ख्याताः तु तस्य इमे पुत्राः पञ्च महात्मनः

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=f,c=6,n=s