Original

एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥ १६ ॥

Segmented

एकादशः तथा त्वष्टा विष्णुः द्वादश उच्यते जघन्य-जः स सर्वेषाम् आदित्यानाम् गुण-अधिकः

Analysis

Word Lemma Parse
एकादशः एकादश pos=a,g=m,c=1,n=s
तथा तथा pos=i
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
द्वादश द्वादश pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
जघन्य जघन्य pos=a,comp=y
जः pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s