Original

धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च ।भगो विवस्वान्पूषा च सविता दशमस्तथा ॥ १५ ॥

Segmented

धाता मित्रो ऽर्यमा शक्रो वरुणः च अंशः एव च भगो विवस्वान् पूषा च सविता दशमः तथा

Analysis

Word Lemma Parse
धाता धातृ pos=n,g=m,c=1,n=s
मित्रो मित्र pos=n,g=m,c=1,n=s
ऽर्यमा अर्यमन् pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
अंशः अंश pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
भगो भग pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
दशमः दशम pos=a,g=m,c=1,n=s
तथा तथा pos=i