Original

अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः ।ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥ १४ ॥

Segmented

अदित्याम् द्वादशा आदित्यासः सम्भूता भुवन-ईश्वराः ये राजन् नामतः तान् ते कीर्तयिष्यामि भारत

Analysis

Word Lemma Parse
अदित्याम् अदिति pos=n,g=f,c=7,n=s
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
भुवन भुवन pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नामतः नामन् pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s