Original

कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत ।एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् ॥ १३ ॥

Segmented

कद्रूः च मनुज-व्याघ्र दक्ष-कन्या एव भारत एतासाम् वीर्य-सम्पन्नम् पुत्र-पौत्रम् अनन्तकम्

Analysis

Word Lemma Parse
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दक्ष दक्ष pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
एतासाम् एतद् pos=n,g=f,c=6,n=p
वीर्य वीर्य pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=n,c=1,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=1,n=s