Original

अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः ।क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥ १२ ॥

Segmented

अदितिः दितिः दनुः काला अनायुः सिंहिका मुनिः क्रोधा प्रावा अरिष्टा च विनता कपिला तथा

Analysis

Word Lemma Parse
अदितिः अदिति pos=n,g=f,c=1,n=s
दितिः दिति pos=n,g=f,c=1,n=s
दनुः दनु pos=n,g=f,c=1,n=s
काला काला pos=n,g=f,c=1,n=s
अनायुः अनायुस् pos=n,g=f,c=1,n=s
सिंहिका सिंहिका pos=n,g=f,c=1,n=s
मुनिः मुनि pos=n,g=f,c=1,n=s
क्रोधा क्रोधा pos=n,g=f,c=1,n=s
प्रावा प्रावा pos=n,g=f,c=1,n=s
अरिष्टा अरिष्टा pos=n,g=f,c=1,n=s
pos=i
विनता विनता pos=n,g=f,c=1,n=s
कपिला कपिला pos=n,g=f,c=1,n=s
तथा तथा pos=i