Original

मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ ११ ॥

Segmented

मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः प्रजज्ञिरे महाभागा दक्ष-कन्याः त्रयोदश

Analysis

Word Lemma Parse
मरीचेः मरीचि pos=n,g=m,c=5,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कश्यपात् कश्यप pos=n,g=m,c=5,n=s
तु तु pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
प्रजज्ञिरे प्रजन् pos=v,p=3,n=p,l=lit
महाभागा महाभाग pos=a,g=f,c=1,n=p
दक्ष दक्ष pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
त्रयोदश त्रयोदशन् pos=a,g=n,c=1,n=s