Original

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १० ॥

Segmented

ब्रह्मणो मानसाः पुत्रा विदिताः षण् महा-ऋषयः मरीचिः अत्रि-अङ्गिरस् पुलस्त्यः पुलहः क्रतुः

Analysis

Word Lemma Parse
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
मानसाः मानस pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
षण् षष् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अत्रि अत्रि pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=1,n=d
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s