Original

वैशंपायन उवाच ।अथ नारायणेनेन्द्रश्चकार सह संविदम् ।अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥ १ ॥

Segmented

वैशंपायन उवाच अथ नारायणेन इन्द्रः चकार सह संविदम् अवतर्तुम् महीम् स्वर्गाद् अंशतः सहितः सुरैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
नारायणेन नारायण pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सह सह pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
अवतर्तुम् अवतृ pos=vi
महीम् मही pos=n,g=f,c=2,n=s
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
अंशतः अंश pos=n,g=m,c=5,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p