Original

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ।ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥ ९ ॥

Segmented

अभ्यगच्छन्न् ऋतौ नारीम् न कामान् न अनृतौ तथा तथा एव अन्यानि भूतानि तिर्यग्योनि-गतानि अपि ऋतौ दारान् च गच्छन्ति तदा स्म भरत-ऋषभ

Analysis

Word Lemma Parse
अभ्यगच्छन्न् अभिगम् pos=v,p=3,n=p,l=lan
ऋतौ ऋतु pos=n,g=m,c=7,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
pos=i
कामान् काम pos=n,g=m,c=5,n=s
pos=i
अनृतौ अनृतु pos=n,g=m,c=7,n=s
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i
ऋतौ ऋतु pos=n,g=m,c=7,n=s
दारान् दार pos=n,g=m,c=2,n=p
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तदा तदा pos=i
स्म स्म pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s