Original

एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ।जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ।चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ ८ ॥

Segmented

एवम् तद् ब्राह्मणैः क्षत्रम् क्षत्रियासु तपस्विभिः जातम् ऋध्यत सु दीर्घेण आयुषा अन्वितम् चत्वारो ऽपि तदा वर्णा बभूवुः ब्राह्मण-उत्तराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
क्षत्रियासु क्षत्रिया pos=n,g=f,c=7,n=p
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
जातम् जन् pos=va,g=n,c=1,n=s,f=part
ऋध्यत धर्म pos=n,g=m,c=3,n=s
सु सु pos=i
दीर्घेण दीर्घ pos=a,g=n,c=3,n=s
आयुषा आयुस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तदा तदा pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तराः उत्तर pos=a,g=m,c=1,n=p