Original

तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः ।ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ।कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥ ७ ॥

Segmented

तेभ्यः तु लेभिरे गर्भान् क्षत्रियाः ताः सहस्रशः ततः सुषुविरे राजन् क्षत्रियान् वीर्य-संमतान् कुमारान् च कुमारीः च पुनः क्षत्र-अभिवृद्धये

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=5,n=p
तु तु pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
गर्भान् गर्भ pos=n,g=m,c=2,n=p
क्षत्रियाः क्षत्रिया pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
ततः ततस् pos=i
सुषुविरे सू pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
कुमारान् कुमार pos=n,g=m,c=2,n=p
pos=i
कुमारीः कुमारी pos=n,g=f,c=2,n=p
pos=i
पुनः पुनर् pos=i
क्षत्र क्षत्र pos=n,comp=y
अभिवृद्धये अभिवृद्धि pos=n,g=f,c=4,n=s