Original

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥ ६ ॥

Segmented

ताभिः सह समापेतुः ब्राह्मणाः संशित-व्रताः ऋतौ ऋतौ नर-व्याघ्र न कामान् न अनृतौ तथा

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
सह सह pos=i
समापेतुः समापत् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
ऋतौ ऋतु pos=n,g=m,c=7,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
कामान् काम pos=n,g=m,c=5,n=s
pos=i
अनृतौ अनृतु pos=n,g=m,c=7,n=s
तथा तथा pos=i