Original

यः स चक्रगदापाणिः पीतवासासितप्रभः ।पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ ५० ॥

Segmented

यः स चक्र-गदा-पाणिः पीत-वास-असित-प्रभः पद्मनाभः सुरारि-घ्नः पृथु-चारु-अञ्चित-ईक्षणः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
पीत पीत pos=a,comp=y
वास वास pos=n,comp=y
असित असित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
पद्मनाभः पद्मनाभ pos=n,g=m,c=1,n=s
सुरारि सुरारि pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
चारु चारु pos=a,comp=y
अञ्चित अञ्चय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s