Original

तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥ ५ ॥

Segmented

तदा निःक्षत्रिये लोके भार्गवेण कृते सति ब्राह्मणान् क्षत्रिया राजन् गर्भ-अर्थिन् ऽभिचक्रमुः

Analysis

Word Lemma Parse
तदा तदा pos=i
निःक्षत्रिये निःक्षत्रिय pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
भार्गवेण भार्गव pos=n,g=m,c=3,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गर्भ गर्भ pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=f,c=1,n=p
ऽभिचक्रमुः अभिक्रम् pos=v,p=3,n=p,l=lit