Original

अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥ ४९ ॥

Segmented

अथ ते सर्वशो ऽंशैः स्वैः गन्तुम् भूमिम् कृत-क्षणाः नारायणम् अमित्र-घ्नम् वैकुण्ठम् उपचक्रमुः

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वशो सर्वशस् pos=i
ऽंशैः अंश pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
गन्तुम् गम् pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s
कृत कृ pos=va,comp=y,f=part
क्षणाः क्षण pos=n,g=m,c=1,n=p
नारायणम् नारायण pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
वैकुण्ठम् वैकुण्ठ pos=n,g=m,c=2,n=s
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit