Original

अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः ।तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥ ४८ ॥

Segmented

अथ शक्र-आदयः सर्वे श्रुत्वा सुरगुरोः वचः तथ्यम् अर्थ्यम् च पथ्यम् च तस्य ते जगृहुः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
शक्र शक्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
सुरगुरोः सुरगुरु pos=n,g=m,c=5,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
अर्थ्यम् अर्थ्य pos=a,g=n,c=2,n=s
pos=i
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i