Original

अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥ ४६ ॥

Segmented

अस्या भूमेः निरसितुम् भारम् भागैः पृथक् पृथक् अस्याम् एव प्रसूयध्वम् विरोधाय इति च अब्रवीत्

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
निरसितुम् निरस् pos=vi
भारम् भार pos=n,g=m,c=2,n=s
भागैः भाग pos=n,g=m,c=3,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
एव एव pos=i
प्रसूयध्वम् प्रसू pos=v,p=2,n=p,l=lot
विरोधाय विरोध pos=n,g=m,c=4,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan