Original

इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥ ४५ ॥

Segmented

इति उक्त्वा स महीम् देवो ब्रह्मा राजन् विसृज्य च आदिदेश तदा सर्वान् विबुधान् भूतकृत् स्वयम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विसृज्य विसृज् pos=vi
pos=i
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
विबुधान् विबुध pos=n,g=m,c=2,n=p
भूतकृत् भूतकृत् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i