Original

स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।सुरासुराणां लोकानामशेषेण मनोगतम् ॥ ४२ ॥

Segmented

स्रष्टा हि जगतः कस्मान् न संबुध्येत भारत सुर-असुराणाम् लोकानाम् अशेषेण मनोगतम्

Analysis

Word Lemma Parse
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
हि हि pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
कस्मान् कस्मात् pos=i
pos=i
संबुध्येत सम्बुध् pos=v,p=3,n=s,l=vidhilin
भारत भारत pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
अशेषेण अशेष pos=n,g=m,c=3,n=s
मनोगतम् मनोगत pos=n,g=n,c=2,n=s