Original

तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥ ४१ ॥

Segmented

तत् प्रधान-आत्मनः तस्य भूमेः कृत्यम् स्वयंभुवः पूर्वम् एव अभवत् राजन् विदितम् परमेष्ठिनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रधान प्रधान pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
स्वयंभुवः स्वयम्भु pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s