Original

अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।संनिधौ लोकपालानां सर्वेषामेव भारत ॥ ४० ॥

Segmented

अथ विज्ञापयामास भूमिः तम् शरण-अर्थिनी संनिधौ लोकपालानाम् सर्वेषाम् एव भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
विज्ञापयामास विज्ञापय् pos=v,p=3,n=s,l=lit
भूमिः भूमि pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शरण शरण pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s