Original

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा ।जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥ ४ ॥

Segmented

त्रिस् सप्त-कृत्वस् पृथिवीम् कृत्वा निःक्षत्रियाम् पुरा जामदग्न्यः तपः तेपे महेन्द्रे पर्वत-उत्तमे

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निःक्षत्रियाम् निःक्षत्रिय pos=a,g=f,c=2,n=s
पुरा पुरा pos=i
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महेन्द्रे महेन्द्र pos=n,g=m,c=7,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s