Original

गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः ।वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥ ३९ ॥

Segmented

गन्धर्वैः अप्सरोभिः च बन्दि-कर्मसु निष्ठितैः वन्द्यमानम् मुदा उपेतैः ववन्दे च एनम् एत्य सा

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
बन्दि बन्दिन् pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
निष्ठितैः निष्ठा pos=va,g=m,c=3,n=p,f=part
वन्द्यमानम् वन्द् pos=va,g=m,c=2,n=s,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एत्य pos=vi
सा तद् pos=n,g=f,c=1,n=s