Original

सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥ ३८ ॥

Segmented

सा संवृतम् महाभागैः देव-द्विज-महा-ऋषिभिः ददर्श देवम् ब्रह्माणम् लोक-कर्तारम् अव्ययम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
महाभागैः महाभाग pos=a,g=m,c=3,n=p
देव देव pos=n,comp=y
द्विज द्विज pos=n,comp=y
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
देवम् देव pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s