Original

न हीमां पवनो राजन्न नागा न नगा महीम् ।तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥ ३६ ॥

Segmented

न हि इमाम् पवनो राजन् न नागा न नगा महीम् तदा धारयितुम् शेकुः आक्रान्ताम् दानवैः बलात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
पवनो पवन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
नागा नाग pos=n,g=m,c=1,n=p
pos=i
नगा नग pos=n,g=m,c=1,n=p
महीम् मही pos=n,g=f,c=2,n=s
तदा तदा pos=i
धारयितुम् धारय् pos=vi
शेकुः शक् pos=v,p=3,n=p,l=lit
आक्रान्ताम् आक्रम् pos=va,g=f,c=2,n=s,f=part
दानवैः दानव pos=n,g=m,c=3,n=p
बलात् बल pos=n,g=n,c=5,n=s