Original

त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते ।विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥ ३३ ॥

Segmented

त्रासयन्तो विनिहन् तान् तान् भूत-गणान् च ते विचेरुः सर्वतो राजन् महीम् शत-सहस्रशस्

Analysis

Word Lemma Parse
त्रासयन्तो त्रासय् pos=va,g=m,c=1,n=p,f=part
विनिहन् विनिहन् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
भूत भूत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महीम् मही pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i