Original

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।अन्यानि चैव भूतानि पीडयामासुरोजसा ॥ ३२ ॥

Segmented

ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् च एव अपि अपीडयन् अन्यानि च एव भूतानि पीडयामासुः ओजसा

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
वैश्यान् वैश्य pos=n,g=m,c=2,n=p
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अपि अपि pos=i
अपीडयन् पीडय् pos=v,p=3,n=p,l=lan
अन्यानि अन्य pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
पीडयामासुः पीडय् pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s