Original

वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥ ३१ ॥

Segmented

वीर्यवन्तो अवलिप्ताः ते नाना रूप-धराः महीम् इमाम् सागर-पर्यन्ताम् परीयुः अरि-मर्दनाः

Analysis

Word Lemma Parse
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
अवलिप्ताः अवलिप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नाना नाना pos=i
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
परीयुः परी pos=v,p=3,n=p,l=vidhilin
अरि अरि pos=n,comp=y
मर्दनाः मर्दन pos=a,g=m,c=1,n=p