Original

अथ जाता महीपालाः केचिद्बलसमन्विताः ।दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥ ३० ॥

Segmented

अथ जाता महीपालाः केचिद् बल-समन्विताः दितेः पुत्रा दनु च एव तस्मात् लोकात् इह च्युताः

Analysis

Word Lemma Parse
अथ अथ pos=i
जाता जन् pos=va,g=m,c=1,n=p,f=part
महीपालाः महीपाल pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दनु दनु pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
इह इह pos=i
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part