Original

वैशंपायन उवाच ।रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥ ३ ॥

Segmented

वैशंपायन उवाच रहस्यम् खलु इदम् राजन् देवानाम् इति नः श्रुतम् तत् तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
खलु खलु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नमस्कृत्वा नमस्कृ pos=vi
स्वयंभुवे स्वयम्भु pos=n,g=m,c=4,n=s