Original

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥ २८ ॥

Segmented

गोषु अश्वेषु च राज-इन्द्र खर-उष्ट्र-महिषेषु च क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च

Analysis

Word Lemma Parse
गोषु गो pos=n,g=,c=7,n=p
अश्वेषु अश्व pos=n,g=m,c=7,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
महिषेषु महिष pos=n,g=m,c=7,n=p
pos=i
क्रव्यादेषु क्रव्याद pos=n,g=m,c=7,n=p
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
गजेषु गज pos=n,g=m,c=7,n=p
pos=i
मृगेषु मृग pos=n,g=m,c=7,n=p
pos=i