Original

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह ॥ २६ ॥

Segmented

आदित्यैः हि तदा दैत्या बहुशो निर्जिता युधि ऐश्वर्याद् भ्रंशिताः च अपि संबभूवुः क्षितौ इह

Analysis

Word Lemma Parse
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
हि हि pos=i
तदा तदा pos=i
दैत्या दैत्य pos=n,g=m,c=1,n=p
बहुशो बहुशस् pos=i
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
ऐश्वर्याद् ऐश्वर्य pos=n,g=n,c=5,n=s
भ्रंशिताः भ्रंशय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इह इह pos=i