Original

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥ २४ ॥

Segmented

एवम् कृत-युगे सम्यग् वर्तमाने तदा नृप आपूर्यत मही कृत्स्ना प्राणिभिः बहुभिः भृशम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
सम्यग् सम्यक् pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
आपूर्यत आपृ pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
भृशम् भृशम् pos=i