Original

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥ २३ ॥

Segmented

काले गावः प्रसूयन्ते नार्यः च भरत-ऋषभ फलन्ति ऋतुषु वृक्षाः च पुष्पाणि च फलानि च

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
गावः गो pos=n,g=,c=1,n=p
प्रसूयन्ते प्रसू pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
फलन्ति फल् pos=v,p=3,n=p,l=lat
ऋतुषु ऋतु pos=n,g=m,c=7,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i