Original

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥ २२ ॥

Segmented

स्व-कर्म-निरताः च आसन् सर्वे वर्णा नर-अधिपैः एवम् तदा नर-व्याघ्र धर्मो न ह्रसते क्वचित्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
तदा तदा pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
ह्रसते ह्रस् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i