Original

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥ २१ ॥

Segmented

कर्माणि च नर-व्याघ्र धर्म-उपेतानि मानवाः धर्मम् एव अनुपः चक्रुः धर्म-परायणाः

Analysis

Word Lemma Parse
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
उपेतानि उपे pos=va,g=n,c=2,n=p,f=part
मानवाः मानव pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपः अनुपश् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p