Original

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥ २० ॥

Segmented

फेनपान् च तथा वत्सान् न दुहन्ति स्म मानवाः न कूट-मानैः वणिजः पण्यम् विक्रीणते तदा

Analysis

Word Lemma Parse
फेनपान् फेनप pos=a,g=m,c=2,n=p
pos=i
तथा तथा pos=i
वत्सान् वत्स pos=n,g=m,c=2,n=p
pos=i
दुहन्ति दुह् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
pos=i
कूट कूट pos=a,comp=y
मानैः मान pos=n,g=n,c=3,n=p
वणिजः वणिज् pos=n,g=m,c=1,n=p
पण्यम् पण्य pos=n,g=n,c=2,n=s
विक्रीणते विक्री pos=v,p=3,n=p,l=lat
तदा तदा pos=i