Original

यदर्थमिह संभूता देवकल्पा महारथाः ।भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥ २ ॥

Segmented

यद्-अर्थम् इह सम्भूता देव-कल्पाः महा-रथाः भुवि तन् मे महाभाग सम्यग् आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat