Original

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥ १९ ॥

Segmented

कारयन्तः कृषिम् गोभिः तथा वैश्याः क्षितौ इह न गाम् अयुञ्जन्त कृश-अङ्गाः च अपि अजीवयन्

Analysis

Word Lemma Parse
कारयन्तः कारय् pos=va,g=m,c=1,n=p,f=part
कृषिम् कृषि pos=n,g=f,c=2,n=s
गोभिः गो pos=n,g=,c=3,n=p
तथा तथा pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इह इह pos=i
pos=i
गाम् गो pos=n,g=,c=2,n=s
अयुञ्जन्त युज् pos=v,p=3,n=p,l=lan
कृश कृश pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अजीवयन् जीवय् pos=v,p=3,n=p,l=lan