Original

न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप ।न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥ १८ ॥

Segmented

न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप न च शूद्र-समाभ्याशे वेदान् उच्चारयन्ति उत

Analysis

Word Lemma Parse
pos=i
pos=i
विक्रीणते विक्री pos=v,p=3,n=p,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
स्म स्म pos=i
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
pos=i
pos=i
शूद्र शूद्र pos=n,comp=y
समाभ्याशे समाभ्याश pos=n,g=m,c=7,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
उच्चारयन्ति उच्चारय् pos=v,p=3,n=p,l=lat
उत उत pos=i