Original

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥ १७ ॥

Segmented

ईजिरे च महा-यज्ञैः क्षत्रिया बहु-दक्षिणैः साङ्ग-उपनिषदान् वेदान् विप्राः च अधीयते तदा

Analysis

Word Lemma Parse
ईजिरे यज् pos=v,p=3,n=p,l=lit
pos=i
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
साङ्ग साङ्ग pos=a,comp=y
उपनिषदान् उपनिषद pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
अधीयते अधी pos=v,p=3,n=p,l=lat
तदा तदा pos=i