Original

न बाल एव म्रियते तदा कश्चिन्नराधिप ।न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥ १५ ॥

Segmented

न बाल एव म्रियते तदा कश्चिन् नर-अधिपैः न च स्त्रियम् प्रजानाति कश्चिद् अप्राप्त-यौवनः

Analysis

Word Lemma Parse
pos=i
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
म्रियते मृ pos=v,p=3,n=s,l=lat
तदा तदा pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
pos=i
pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अप्राप्त अप्राप्त pos=a,comp=y
यौवनः यौवन pos=n,g=m,c=1,n=s