Original

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥ १४ ॥

Segmented

तथा धर्म-परे क्षत्रे सहस्राक्षः शतक्रतुः स्वादु देशे च काले च ववर्ष आप्यायय् प्रजाः

Analysis

Word Lemma Parse
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=n,c=7,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=2,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
आप्यायय् आप्यायय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p