Original

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥ १३ ॥

Segmented

काम-क्रोध-उद्भवान् दोषान् निरस्य च नर-अधिपाः दण्डम् दण्ड्येषु धर्मेण प्रणयन्तो ऽन्वपालयन्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
उद्भवान् उद्भव pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
निरस्य निरस् pos=vi
pos=i
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
दण्डम् दण्ड pos=n,g=m,c=2,n=s
दण्ड्येषु दण्डय् pos=va,g=m,c=7,n=p,f=krtya
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रणयन्तो प्रणी pos=va,g=m,c=1,n=p,f=part
ऽन्वपालयन् अनुपालय् pos=v,p=3,n=p,l=lan