Original

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् ।ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥ १२ ॥

Segmented

प्रशासति पुनः क्षत्रे धर्मेण इमाम् वसुंधराम् ब्राह्मण-आद्याः तदा वर्णा लेभिरे मुदम् उत्तमाम्

Analysis

Word Lemma Parse
प्रशासति प्रशास् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
तदा तदा pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
लेभिरे लभ् pos=v,p=3,n=p,l=lit
मुदम् मुद् pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s