Original

ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ।ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥ १० ॥

Segmented

ततो ऽवर्धन्त धर्मेण सहस्र-शत-जीविन् ताः प्रजाः पृथिवी-पालैः धर्म-व्रत-परायण आधिभिः व्याधि च एव विमुक्ताः सर्वशो नराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवर्धन्त वृध् pos=v,p=3,n=p,l=lan
धर्मेण धर्म pos=n,g=m,c=3,n=s
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
व्रत व्रत pos=n,comp=y
परायण परायण pos=n,g=f,c=1,n=p
आधिभिः आधि pos=n,g=m,c=3,n=p
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्वशो सर्वशस् pos=i
नराः नर pos=n,g=m,c=1,n=p