Original

जनमेजय उवाच ।य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥ १ ॥

Segmented

जनमेजय उवाच य एते कीर्तिता ब्रह्मन् ये च अन्ये न अनुकीर्तिताः सम्यक् तान् श्रोतुम् इच्छामि राज्ञः च अन्यान् सुवर्चसः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
तान् तद् pos=n,g=m,c=2,n=p
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सुवर्चसः सुवर्चस् pos=a,g=m,c=2,n=p