Original

जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ ।नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ ९८ ॥

Segmented

जज्ञाते रूप-सम्पन्नौ अश्विन् तु यमौ उभौ नकुलः सहदेवः च गुरु-शुश्रूषणे रतौ

Analysis

Word Lemma Parse
जज्ञाते जन् pos=v,p=3,n=d,l=lit
रूप रूप pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
अश्विन् अश्विन् pos=n,g=m,c=5,n=d
तु तु pos=i
यमौ यम pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रतौ रम् pos=va,g=m,c=1,n=d,f=part